Replay Tuesday Livestream
Every Tuesday morning at 8:30 am(CET) we come together on Insta Live @leoniebosmusic
(or on zoom if you have joined the 40 day chalisa) to chant the Hanuman Chalisa together as a morning practice. You can find the replay of the week down below.
31-01-23

For lyrics with english meaning please visit the page from Nina Rao
Where this text is copied from, the melodie also comes from Nina Rao
Shrī Hanumān Chālīsā
(from Prayers of Love book from Kainchi Temple)
maṅgala mūrati māruta nandana
sakala amaṅgala mūla nikandana
shrī guru charaṇ saroja raja nija mana mukura sudhāri
baraṇau raghubara bimala jasu jo dāyaka phala chāri
buddhihīna tanu jānike sumiraũ pavana kumār
bala buddhi vidyā dehu mohĩ harahu kalesha bikār
siyā vara rāmachandra pada jaya sharanam
1. jaya hanumāna jñāna guṇa sāgar
jaya kapīsa tihũ loka ujāgar
2. rāma dūta atulita bala dhāmā
añjani putra pavanasuta nāmā
3. mahābīra bikrama bajaraṅgī
kumati nivāra sumati ke saṅgī
4. kañchana barana birāja subesā
kānana kuṇḍala kuñchita kesa
5. hātha vajra au dhvajā birājai
kāṅdhe mūnja jane-ū sājai
6. shaṅkara suvana kesarī nandana
teja pratāpa mahā jaga bandana
7. vidyāvāna guṇī ati chātura
rāma kāja karibe ko ātura
8. prabhu charitra sunibe ko rasiyā
rāma lakhana sītā mana basiyā
9. sūkshma rūpa dhari siyahĩ dikhāvā
bikaṭa rūpa dhari laṇka jarāvā
10. bhīma rūpa dhari asura saṅhāre
rāmachandraji ke kāja saṅvāre
11. lāya sajīvana lakhana jiyāye
shrī raghubīra harashi ura lāye
12. raghupati kīnhī bahuta baṛā-ī
tuma mama priya bharatahi sama bhā-ī
13. sahasa badana tumharo jasa gāvaĩ
asa kahi shrīpati kaṇṭha lagāvaĩ
14. sanakādika brahmādi munīsā
nārada shārada sahita ahīsā
15. yama kubera digapāla jahāṅ te
kabi kobida kahi sake kahāṅ te
16. tuma upakāra sugrīvahĩ kīnhā
rāma milāya rājapada dīnhā
17. tumharo mantra vibhīshana mānā
laṇkeshvara bha-e saba jaga jānā
18. yuga sahasra yojana para bhānū
līlyo tāhi madhura phala jānū
19. prabhu mudrikā meli mukha māhīṅ
jaladhi lāṇghi gaye acharaja nāhīṅ
20. durgama kāja jagata ke jete
sugama anugraha tumhare tete
21. rāma duāre tuma rakhavāre
hota na ājñā binu paisāre
22. saba sukha lahai tumhārī sharanā
tuma rakshaka kāhū ko dara nā
23. āpana teja samhārau āpai
tīnõ loka hāṅka tẽ kāṅpai
24. bhūta pisācha nikaṭa nahĩ āvai
mahābīra jaba nāma sunāvai
25. nāsai roga hare saba pīrā
japata nirantara hanumata bīrā
26. saṇkaṭa se hanumāna chhuṛāvai
mana krama bachana dhyāna jo lāvai
27. saba para rāma tapasvī rājā
tina ke kāja sakala tuma sājā
28. aura manoratha jo ko-ī lāvai
so-ī amita jīvana phala pāvai
29. chārõ yuga paratāpa tumhārā
hai parasiddha jagata ujiyārā
30. sādhu santa ke tuma rakhavāre
asura nikandana rāma dulāre
31. ashṭa siddhi nau nidhi ke dātā
asa bara dīna jānakī mātā
32. rāma rasāyana tūmhare pāsā
sadā raho raghupati ke dāsā
33. tumhare bhajana rāmajī ko pāvai
janma janma ke duḥkha bisarāvai
34. anta kāla raghubara pura jā-ī
jahāṅ janma hari-bhakta kahā-ī
35. aura devatā chitta na dhara-ī
hanumata se-i sarva sukha kara-ī
36. sankaṭa kaṭai miṭai saba pīrā
jo sumirai hanumata bala bīrā
37. jai jai jai hanumāna gosā-ī
kṛpā karahu gurudeva kī nā-ī
38. jo shata bāra pāṭha kara ko-ī
chhūṭahi bandi mahā sukha ho-ī
39. jo yaha paṛe hanumāna chālīsā
hoya siddhi sākhī gaurīsā
40. tulasīdāsa sadā hari cherā
kījai nātha hṛdaya mahã ḍerā
pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa
rāma lakhana sītā sahita hṛdaya basahu sura bhūpa
siyā vara rāmchandra pada jaya sharanam