top of page

Learn the Chalisa in 40 days

We just finished the yearly 40 day Hanuman Chalisa. I have recorded everything for you in a 40 day course that you can take whenever you want by clicking this link below

Replay Tuesday Livestream
Every Tuesday morning at 8:30 am(CET) we come together on Insta Live @leoniebosmusic
(or on zoom if you have joined the 40 day chalisa) to chant the Hanuman Chalisa together as a morning practice. You can find the replay of the week down below.

31-01-23

Copy of Copy of Copy of Copy of Copy of The inner voice workshop (11).png

For lyrics with english meaning please visit the page from Nina Rao

Where this text is copied from, the melodie also comes from Nina Rao

http://www.ninaraochant.com/hanumanchalisa

Shrī Hanumān Chālīsā
(from Prayers of Love book from Kainchi Temple)

 

maṅgala mūrati māruta nandana
sakala amaṅgala mūla nikandana
shrī guru charaṇ saroja raja nija mana mukura sudhāri
baraṇau raghubara bimala jasu jo dāyaka phala chāri
buddhihīna tanu jānike sumiraũ pavana kumār
bala buddhi vidyā dehu mohĩ harahu kalesha bikār
siyā vara rāmachandra pada jaya sharanam

 

1. jaya hanumāna jñāna guṇa sāgar
jaya kapīsa tihũ loka ujāgar

 

 

2. rāma dūta atulita bala dhāmā
añjani putra pavanasuta nāmā

 

 

3. mahābīra bikrama bajaraṅgī
kumati nivāra sumati ke saṅgī

 

 

4. kañchana barana birāja subesā
kānana kuṇḍala kuñchita kesa

 

 

5. hātha vajra au dhvajā birājai
kāṅdhe mūnja jane-ū sājai

 

 

6. shaṅkara suvana kesarī nandana
teja pratāpa mahā jaga bandana

 

 

7. vidyāvāna guṇī ati chātura
rāma kāja karibe ko ātura

 

 

8. prabhu charitra sunibe ko rasiyā
rāma lakhana sītā mana basiyā

 

 

9. sūkshma rūpa dhari siyahĩ dikhāvā
bikaṭa rūpa dhari laṇka jarāvā

 

 

10. bhīma rūpa dhari asura saṅhāre
rāmachandraji ke kāja saṅvāre

 

 

11. lāya sajīvana lakhana jiyāye
shrī raghubīra harashi ura lāye

 

 

12. raghupati kīnhī bahuta baṛā-ī
tuma mama priya bharatahi sama bhā-ī

 

 

13. sahasa badana tumharo jasa gāvaĩ
asa kahi shrīpati kaṇṭha lagāvaĩ

 

 

14. sanakādika brahmādi munīsā
nārada shārada sahita ahīsā

 

 

15. yama kubera digapāla jahāṅ te
kabi kobida kahi sake kahāṅ te

 

 

16. tuma upakāra sugrīvahĩ kīnhā
rāma milāya rājapada dīnhā

 

 

17. tumharo mantra vibhīshana mānā
laṇkeshvara bha-e saba jaga jānā

 

 

18. yuga sahasra yojana para bhānū
līlyo tāhi madhura phala jānū

 

 

19. prabhu mudrikā meli mukha māhīṅ
jaladhi lāṇghi gaye acharaja nāhīṅ

 

 

20. durgama kāja jagata ke jete
sugama anugraha tumhare tete

 

 

21. rāma duāre tuma rakhavāre
hota na ājñā binu paisāre

 

 

22. saba sukha lahai tumhārī sharanā
tuma rakshaka kāhū ko dara nā

 

 

23. āpana teja samhārau āpai
tīnõ loka hāṅka tẽ kāṅpai

 

 

24. bhūta pisācha nikaṭa nahĩ āvai
mahābīra jaba nāma sunāvai

 

 

25. nāsai roga hare saba pīrā
japata nirantara hanumata bīrā

 

 

26. saṇkaṭa se hanumāna chhuṛāvai
mana krama bachana dhyāna jo lāvai

 

 

27. saba para rāma tapasvī rājā
tina ke kāja sakala tuma sājā

 

 

28. aura manoratha jo ko-ī lāvai
so-ī amita jīvana phala pāvai

 

 

29. chārõ yuga paratāpa tumhārā
hai parasiddha jagata ujiyārā

 

 

30. sādhu santa ke tuma rakhavāre
asura nikandana rāma dulāre

 

 

31. ashṭa siddhi nau nidhi ke dātā
asa bara dīna jānakī mātā

 

 

32. rāma rasāyana tūmhare pāsā
sadā raho raghupati ke dāsā

 

 

33. tumhare bhajana rāmajī ko pāvai
janma janma ke duḥkha bisarāvai

 

 

34. anta kāla raghubara pura jā-ī
jahāṅ janma hari-bhakta kahā-ī

 

 

35. aura devatā chitta na dhara-ī
hanumata se-i sarva sukha kara-ī

 

 

36. sankaṭa kaṭai miṭai saba pīrā
jo sumirai hanumata bala bīrā

 

 

37. jai jai jai hanumāna gosā-ī
kṛpā karahu gurudeva kī nā-ī

 

 

38. jo shata bāra pāṭha kara ko-ī
chhūṭahi bandi mahā sukha ho-ī

 

 

39. jo yaha paṛe hanumāna chālīsā
hoya siddhi sākhī gaurīsā

 

40. tulasīdāsa sadā hari cherā
kījai nātha hṛdaya mahã ḍerā

 

pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa
rāma lakhana sītā sahita hṛdaya basahu sura bhūpa

siyā vara rāmchandra pada jaya sharanam

bottom of page